Declension table of ?hastasvaralakṣaṇa

Deva

NeuterSingularDualPlural
Nominativehastasvaralakṣaṇam hastasvaralakṣaṇe hastasvaralakṣaṇāni
Vocativehastasvaralakṣaṇa hastasvaralakṣaṇe hastasvaralakṣaṇāni
Accusativehastasvaralakṣaṇam hastasvaralakṣaṇe hastasvaralakṣaṇāni
Instrumentalhastasvaralakṣaṇena hastasvaralakṣaṇābhyām hastasvaralakṣaṇaiḥ
Dativehastasvaralakṣaṇāya hastasvaralakṣaṇābhyām hastasvaralakṣaṇebhyaḥ
Ablativehastasvaralakṣaṇāt hastasvaralakṣaṇābhyām hastasvaralakṣaṇebhyaḥ
Genitivehastasvaralakṣaṇasya hastasvaralakṣaṇayoḥ hastasvaralakṣaṇānām
Locativehastasvaralakṣaṇe hastasvaralakṣaṇayoḥ hastasvaralakṣaṇeṣu

Compound hastasvaralakṣaṇa -

Adverb -hastasvaralakṣaṇam -hastasvaralakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria