Declension table of ?hastasūtraka

Deva

NeuterSingularDualPlural
Nominativehastasūtrakam hastasūtrake hastasūtrakāṇi
Vocativehastasūtraka hastasūtrake hastasūtrakāṇi
Accusativehastasūtrakam hastasūtrake hastasūtrakāṇi
Instrumentalhastasūtrakeṇa hastasūtrakābhyām hastasūtrakaiḥ
Dativehastasūtrakāya hastasūtrakābhyām hastasūtrakebhyaḥ
Ablativehastasūtrakāt hastasūtrakābhyām hastasūtrakebhyaḥ
Genitivehastasūtrakasya hastasūtrakayoḥ hastasūtrakāṇām
Locativehastasūtrake hastasūtrakayoḥ hastasūtrakeṣu

Compound hastasūtraka -

Adverb -hastasūtrakam -hastasūtrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria