Declension table of ?hastasthita

Deva

NeuterSingularDualPlural
Nominativehastasthitam hastasthite hastasthitāni
Vocativehastasthita hastasthite hastasthitāni
Accusativehastasthitam hastasthite hastasthitāni
Instrumentalhastasthitena hastasthitābhyām hastasthitaiḥ
Dativehastasthitāya hastasthitābhyām hastasthitebhyaḥ
Ablativehastasthitāt hastasthitābhyām hastasthitebhyaḥ
Genitivehastasthitasya hastasthitayoḥ hastasthitānām
Locativehastasthite hastasthitayoḥ hastasthiteṣu

Compound hastasthita -

Adverb -hastasthitam -hastasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria