Declension table of ?hastasthayugā

Deva

FeminineSingularDualPlural
Nominativehastasthayugā hastasthayuge hastasthayugāḥ
Vocativehastasthayuge hastasthayuge hastasthayugāḥ
Accusativehastasthayugām hastasthayuge hastasthayugāḥ
Instrumentalhastasthayugayā hastasthayugābhyām hastasthayugābhiḥ
Dativehastasthayugāyai hastasthayugābhyām hastasthayugābhyaḥ
Ablativehastasthayugāyāḥ hastasthayugābhyām hastasthayugābhyaḥ
Genitivehastasthayugāyāḥ hastasthayugayoḥ hastasthayugānām
Locativehastasthayugāyām hastasthayugayoḥ hastasthayugāsu

Adverb -hastasthayugam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria