Declension table of ?hastasthayuga

Deva

NeuterSingularDualPlural
Nominativehastasthayugam hastasthayuge hastasthayugāni
Vocativehastasthayuga hastasthayuge hastasthayugāni
Accusativehastasthayugam hastasthayuge hastasthayugāni
Instrumentalhastasthayugena hastasthayugābhyām hastasthayugaiḥ
Dativehastasthayugāya hastasthayugābhyām hastasthayugebhyaḥ
Ablativehastasthayugāt hastasthayugābhyām hastasthayugebhyaḥ
Genitivehastasthayugasya hastasthayugayoḥ hastasthayugānām
Locativehastasthayuge hastasthayugayoḥ hastasthayugeṣu

Compound hastasthayuga -

Adverb -hastasthayugam -hastasthayugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria