Declension table of ?hastasthā

Deva

FeminineSingularDualPlural
Nominativehastasthā hastasthe hastasthāḥ
Vocativehastasthe hastasthe hastasthāḥ
Accusativehastasthām hastasthe hastasthāḥ
Instrumentalhastasthayā hastasthābhyām hastasthābhiḥ
Dativehastasthāyai hastasthābhyām hastasthābhyaḥ
Ablativehastasthāyāḥ hastasthābhyām hastasthābhyaḥ
Genitivehastasthāyāḥ hastasthayoḥ hastasthānām
Locativehastasthāyām hastasthayoḥ hastasthāsu

Adverb -hastastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria