Declension table of ?hastastha

Deva

MasculineSingularDualPlural
Nominativehastasthaḥ hastasthau hastasthāḥ
Vocativehastastha hastasthau hastasthāḥ
Accusativehastastham hastasthau hastasthān
Instrumentalhastasthena hastasthābhyām hastasthaiḥ hastasthebhiḥ
Dativehastasthāya hastasthābhyām hastasthebhyaḥ
Ablativehastasthāt hastasthābhyām hastasthebhyaḥ
Genitivehastasthasya hastasthayoḥ hastasthānām
Locativehastasthe hastasthayoḥ hastastheṣu

Compound hastastha -

Adverb -hastastham -hastasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria