Declension table of ?hastasaṃvāhana

Deva

NeuterSingularDualPlural
Nominativehastasaṃvāhanam hastasaṃvāhane hastasaṃvāhanāni
Vocativehastasaṃvāhana hastasaṃvāhane hastasaṃvāhanāni
Accusativehastasaṃvāhanam hastasaṃvāhane hastasaṃvāhanāni
Instrumentalhastasaṃvāhanena hastasaṃvāhanābhyām hastasaṃvāhanaiḥ
Dativehastasaṃvāhanāya hastasaṃvāhanābhyām hastasaṃvāhanebhyaḥ
Ablativehastasaṃvāhanāt hastasaṃvāhanābhyām hastasaṃvāhanebhyaḥ
Genitivehastasaṃvāhanasya hastasaṃvāhanayoḥ hastasaṃvāhanānām
Locativehastasaṃvāhane hastasaṃvāhanayoḥ hastasaṃvāhaneṣu

Compound hastasaṃvāhana -

Adverb -hastasaṃvāhanam -hastasaṃvāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria