Declension table of ?hastasaṃlagnikā

Deva

FeminineSingularDualPlural
Nominativehastasaṃlagnikā hastasaṃlagnike hastasaṃlagnikāḥ
Vocativehastasaṃlagnike hastasaṃlagnike hastasaṃlagnikāḥ
Accusativehastasaṃlagnikām hastasaṃlagnike hastasaṃlagnikāḥ
Instrumentalhastasaṃlagnikayā hastasaṃlagnikābhyām hastasaṃlagnikābhiḥ
Dativehastasaṃlagnikāyai hastasaṃlagnikābhyām hastasaṃlagnikābhyaḥ
Ablativehastasaṃlagnikāyāḥ hastasaṃlagnikābhyām hastasaṃlagnikābhyaḥ
Genitivehastasaṃlagnikāyāḥ hastasaṃlagnikayoḥ hastasaṃlagnikānām
Locativehastasaṃlagnikāyām hastasaṃlagnikayoḥ hastasaṃlagnikāsu

Adverb -hastasaṃlagnikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria