Declension table of ?hastasañjñā

Deva

FeminineSingularDualPlural
Nominativehastasañjñā hastasañjñe hastasañjñāḥ
Vocativehastasañjñe hastasañjñe hastasañjñāḥ
Accusativehastasañjñām hastasañjñe hastasañjñāḥ
Instrumentalhastasañjñayā hastasañjñābhyām hastasañjñābhiḥ
Dativehastasañjñāyai hastasañjñābhyām hastasañjñābhyaḥ
Ablativehastasañjñāyāḥ hastasañjñābhyām hastasañjñābhyaḥ
Genitivehastasañjñāyāḥ hastasañjñayoḥ hastasañjñānām
Locativehastasañjñāyām hastasañjñayoḥ hastasañjñāsu

Adverb -hastasañjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria