Declension table of ?hastasañjīvanī

Deva

FeminineSingularDualPlural
Nominativehastasañjīvanī hastasañjīvanyau hastasañjīvanyaḥ
Vocativehastasañjīvani hastasañjīvanyau hastasañjīvanyaḥ
Accusativehastasañjīvanīm hastasañjīvanyau hastasañjīvanīḥ
Instrumentalhastasañjīvanyā hastasañjīvanībhyām hastasañjīvanībhiḥ
Dativehastasañjīvanyai hastasañjīvanībhyām hastasañjīvanībhyaḥ
Ablativehastasañjīvanyāḥ hastasañjīvanībhyām hastasañjīvanībhyaḥ
Genitivehastasañjīvanyāḥ hastasañjīvanyoḥ hastasañjīvanīnām
Locativehastasañjīvanyām hastasañjīvanyoḥ hastasañjīvanīṣu

Compound hastasañjīvani - hastasañjīvanī -

Adverb -hastasañjīvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria