Declension table of ?hastaratnāvalī

Deva

FeminineSingularDualPlural
Nominativehastaratnāvalī hastaratnāvalyau hastaratnāvalyaḥ
Vocativehastaratnāvali hastaratnāvalyau hastaratnāvalyaḥ
Accusativehastaratnāvalīm hastaratnāvalyau hastaratnāvalīḥ
Instrumentalhastaratnāvalyā hastaratnāvalībhyām hastaratnāvalībhiḥ
Dativehastaratnāvalyai hastaratnāvalībhyām hastaratnāvalībhyaḥ
Ablativehastaratnāvalyāḥ hastaratnāvalībhyām hastaratnāvalībhyaḥ
Genitivehastaratnāvalyāḥ hastaratnāvalyoḥ hastaratnāvalīnām
Locativehastaratnāvalyām hastaratnāvalyoḥ hastaratnāvalīṣu

Compound hastaratnāvali - hastaratnāvalī -

Adverb -hastaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria