Declension table of ?hastaprada

Deva

MasculineSingularDualPlural
Nominativehastapradaḥ hastapradau hastapradāḥ
Vocativehastaprada hastapradau hastapradāḥ
Accusativehastapradam hastapradau hastapradān
Instrumentalhastapradena hastapradābhyām hastapradaiḥ hastapradebhiḥ
Dativehastapradāya hastapradābhyām hastapradebhyaḥ
Ablativehastapradāt hastapradābhyām hastapradebhyaḥ
Genitivehastapradasya hastapradayoḥ hastapradānām
Locativehastaprade hastapradayoḥ hastapradeṣu

Compound hastaprada -

Adverb -hastapradam -hastapradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria