Declension table of ?hastaprāptā

Deva

FeminineSingularDualPlural
Nominativehastaprāptā hastaprāpte hastaprāptāḥ
Vocativehastaprāpte hastaprāpte hastaprāptāḥ
Accusativehastaprāptām hastaprāpte hastaprāptāḥ
Instrumentalhastaprāptayā hastaprāptābhyām hastaprāptābhiḥ
Dativehastaprāptāyai hastaprāptābhyām hastaprāptābhyaḥ
Ablativehastaprāptāyāḥ hastaprāptābhyām hastaprāptābhyaḥ
Genitivehastaprāptāyāḥ hastaprāptayoḥ hastaprāptānām
Locativehastaprāptāyām hastaprāptayoḥ hastaprāptāsu

Adverb -hastaprāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria