Declension table of ?hastaprāpta

Deva

NeuterSingularDualPlural
Nominativehastaprāptam hastaprāpte hastaprāptāni
Vocativehastaprāpta hastaprāpte hastaprāptāni
Accusativehastaprāptam hastaprāpte hastaprāptāni
Instrumentalhastaprāptena hastaprāptābhyām hastaprāptaiḥ
Dativehastaprāptāya hastaprāptābhyām hastaprāptebhyaḥ
Ablativehastaprāptāt hastaprāptābhyām hastaprāptebhyaḥ
Genitivehastaprāptasya hastaprāptayoḥ hastaprāptānām
Locativehastaprāpte hastaprāptayoḥ hastaprāpteṣu

Compound hastaprāpta -

Adverb -hastaprāptam -hastaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria