Declension table of ?hastaparṇa

Deva

MasculineSingularDualPlural
Nominativehastaparṇaḥ hastaparṇau hastaparṇāḥ
Vocativehastaparṇa hastaparṇau hastaparṇāḥ
Accusativehastaparṇam hastaparṇau hastaparṇān
Instrumentalhastaparṇena hastaparṇābhyām hastaparṇaiḥ hastaparṇebhiḥ
Dativehastaparṇāya hastaparṇābhyām hastaparṇebhyaḥ
Ablativehastaparṇāt hastaparṇābhyām hastaparṇebhyaḥ
Genitivehastaparṇasya hastaparṇayoḥ hastaparṇānām
Locativehastaparṇe hastaparṇayoḥ hastaparṇeṣu

Compound hastaparṇa -

Adverb -hastaparṇam -hastaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria