Declension table of ?hastapādādi

Deva

MasculineSingularDualPlural
Nominativehastapādādiḥ hastapādādī hastapādādayaḥ
Vocativehastapādāde hastapādādī hastapādādayaḥ
Accusativehastapādādim hastapādādī hastapādādīn
Instrumentalhastapādādinā hastapādādibhyām hastapādādibhiḥ
Dativehastapādādaye hastapādādibhyām hastapādādibhyaḥ
Ablativehastapādādeḥ hastapādādibhyām hastapādādibhyaḥ
Genitivehastapādādeḥ hastapādādyoḥ hastapādādīnām
Locativehastapādādau hastapādādyoḥ hastapādādiṣu

Compound hastapādādi -

Adverb -hastapādādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria