Declension table of ?hastapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativehastapṛṣṭham hastapṛṣṭhe hastapṛṣṭhāni
Vocativehastapṛṣṭha hastapṛṣṭhe hastapṛṣṭhāni
Accusativehastapṛṣṭham hastapṛṣṭhe hastapṛṣṭhāni
Instrumentalhastapṛṣṭhena hastapṛṣṭhābhyām hastapṛṣṭhaiḥ
Dativehastapṛṣṭhāya hastapṛṣṭhābhyām hastapṛṣṭhebhyaḥ
Ablativehastapṛṣṭhāt hastapṛṣṭhābhyām hastapṛṣṭhebhyaḥ
Genitivehastapṛṣṭhasya hastapṛṣṭhayoḥ hastapṛṣṭhānām
Locativehastapṛṣṭhe hastapṛṣṭhayoḥ hastapṛṣṭheṣu

Compound hastapṛṣṭha -

Adverb -hastapṛṣṭham -hastapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria