Declension table of ?hastamaṇi

Deva

MasculineSingularDualPlural
Nominativehastamaṇiḥ hastamaṇī hastamaṇayaḥ
Vocativehastamaṇe hastamaṇī hastamaṇayaḥ
Accusativehastamaṇim hastamaṇī hastamaṇīn
Instrumentalhastamaṇinā hastamaṇibhyām hastamaṇibhiḥ
Dativehastamaṇaye hastamaṇibhyām hastamaṇibhyaḥ
Ablativehastamaṇeḥ hastamaṇibhyām hastamaṇibhyaḥ
Genitivehastamaṇeḥ hastamaṇyoḥ hastamaṇīnām
Locativehastamaṇau hastamaṇyoḥ hastamaṇiṣu

Compound hastamaṇi -

Adverb -hastamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria