Declension table of ?hastakitā

Deva

FeminineSingularDualPlural
Nominativehastakitā hastakite hastakitāḥ
Vocativehastakite hastakite hastakitāḥ
Accusativehastakitām hastakite hastakitāḥ
Instrumentalhastakitayā hastakitābhyām hastakitābhiḥ
Dativehastakitāyai hastakitābhyām hastakitābhyaḥ
Ablativehastakitāyāḥ hastakitābhyām hastakitābhyaḥ
Genitivehastakitāyāḥ hastakitayoḥ hastakitānām
Locativehastakitāyām hastakitayoḥ hastakitāsu

Adverb -hastakitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria