Declension table of ?hastakārya

Deva

MasculineSingularDualPlural
Nominativehastakāryaḥ hastakāryau hastakāryāḥ
Vocativehastakārya hastakāryau hastakāryāḥ
Accusativehastakāryam hastakāryau hastakāryān
Instrumentalhastakāryeṇa hastakāryābhyām hastakāryaiḥ hastakāryebhiḥ
Dativehastakāryāya hastakāryābhyām hastakāryebhyaḥ
Ablativehastakāryāt hastakāryābhyām hastakāryebhyaḥ
Genitivehastakāryasya hastakāryayoḥ hastakāryāṇām
Locativehastakārye hastakāryayoḥ hastakāryeṣu

Compound hastakārya -

Adverb -hastakāryam -hastakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria