Declension table of ?hastajyoḍi

Deva

MasculineSingularDualPlural
Nominativehastajyoḍiḥ hastajyoḍī hastajyoḍayaḥ
Vocativehastajyoḍe hastajyoḍī hastajyoḍayaḥ
Accusativehastajyoḍim hastajyoḍī hastajyoḍīn
Instrumentalhastajyoḍinā hastajyoḍibhyām hastajyoḍibhiḥ
Dativehastajyoḍaye hastajyoḍibhyām hastajyoḍibhyaḥ
Ablativehastajyoḍeḥ hastajyoḍibhyām hastajyoḍibhyaḥ
Genitivehastajyoḍeḥ hastajyoḍyoḥ hastajyoḍīnām
Locativehastajyoḍau hastajyoḍyoḥ hastajyoḍiṣu

Compound hastajyoḍi -

Adverb -hastajyoḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria