Declension table of ?hastagraha

Deva

MasculineSingularDualPlural
Nominativehastagrahaḥ hastagrahau hastagrahāḥ
Vocativehastagraha hastagrahau hastagrahāḥ
Accusativehastagraham hastagrahau hastagrahān
Instrumentalhastagraheṇa hastagrahābhyām hastagrahaiḥ hastagrahebhiḥ
Dativehastagrahāya hastagrahābhyām hastagrahebhyaḥ
Ablativehastagrahāt hastagrahābhyām hastagrahebhyaḥ
Genitivehastagrahasya hastagrahayoḥ hastagrahāṇām
Locativehastagrahe hastagrahayoḥ hastagraheṣu

Compound hastagraha -

Adverb -hastagraham -hastagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria