Declension table of ?hastagrāhaka

Deva

MasculineSingularDualPlural
Nominativehastagrāhakaḥ hastagrāhakau hastagrāhakāḥ
Vocativehastagrāhaka hastagrāhakau hastagrāhakāḥ
Accusativehastagrāhakam hastagrāhakau hastagrāhakān
Instrumentalhastagrāhakeṇa hastagrāhakābhyām hastagrāhakaiḥ hastagrāhakebhiḥ
Dativehastagrāhakāya hastagrāhakābhyām hastagrāhakebhyaḥ
Ablativehastagrāhakāt hastagrāhakābhyām hastagrāhakebhyaḥ
Genitivehastagrāhakasya hastagrāhakayoḥ hastagrāhakāṇām
Locativehastagrāhake hastagrāhakayoḥ hastagrāhakeṣu

Compound hastagrāhaka -

Adverb -hastagrāhakam -hastagrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria