Declension table of ?hastagrābha

Deva

MasculineSingularDualPlural
Nominativehastagrābhaḥ hastagrābhau hastagrābhāḥ
Vocativehastagrābha hastagrābhau hastagrābhāḥ
Accusativehastagrābham hastagrābhau hastagrābhān
Instrumentalhastagrābheṇa hastagrābhābhyām hastagrābhaiḥ hastagrābhebhiḥ
Dativehastagrābhāya hastagrābhābhyām hastagrābhebhyaḥ
Ablativehastagrābhāt hastagrābhābhyām hastagrābhebhyaḥ
Genitivehastagrābhasya hastagrābhayoḥ hastagrābhāṇām
Locativehastagrābhe hastagrābhayoḥ hastagrābheṣu

Compound hastagrābha -

Adverb -hastagrābham -hastagrābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria