Declension table of ?hastagirimāhātmya

Deva

NeuterSingularDualPlural
Nominativehastagirimāhātmyam hastagirimāhātmye hastagirimāhātmyāni
Vocativehastagirimāhātmya hastagirimāhātmye hastagirimāhātmyāni
Accusativehastagirimāhātmyam hastagirimāhātmye hastagirimāhātmyāni
Instrumentalhastagirimāhātmyena hastagirimāhātmyābhyām hastagirimāhātmyaiḥ
Dativehastagirimāhātmyāya hastagirimāhātmyābhyām hastagirimāhātmyebhyaḥ
Ablativehastagirimāhātmyāt hastagirimāhātmyābhyām hastagirimāhātmyebhyaḥ
Genitivehastagirimāhātmyasya hastagirimāhātmyayoḥ hastagirimāhātmyānām
Locativehastagirimāhātmye hastagirimāhātmyayoḥ hastagirimāhātmyeṣu

Compound hastagirimāhātmya -

Adverb -hastagirimāhātmyam -hastagirimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria