Declension table of ?hastagatā

Deva

FeminineSingularDualPlural
Nominativehastagatā hastagate hastagatāḥ
Vocativehastagate hastagate hastagatāḥ
Accusativehastagatām hastagate hastagatāḥ
Instrumentalhastagatayā hastagatābhyām hastagatābhiḥ
Dativehastagatāyai hastagatābhyām hastagatābhyaḥ
Ablativehastagatāyāḥ hastagatābhyām hastagatābhyaḥ
Genitivehastagatāyāḥ hastagatayoḥ hastagatānām
Locativehastagatāyām hastagatayoḥ hastagatāsu

Adverb -hastagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria