Declension table of hastagata

Deva

MasculineSingularDualPlural
Nominativehastagataḥ hastagatau hastagatāḥ
Vocativehastagata hastagatau hastagatāḥ
Accusativehastagatam hastagatau hastagatān
Instrumentalhastagatena hastagatābhyām hastagataiḥ hastagatebhiḥ
Dativehastagatāya hastagatābhyām hastagatebhyaḥ
Ablativehastagatāt hastagatābhyām hastagatebhyaḥ
Genitivehastagatasya hastagatayoḥ hastagatānām
Locativehastagate hastagatayoḥ hastagateṣu

Compound hastagata -

Adverb -hastagatam -hastagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria