Declension table of ?hastagāmin

Deva

MasculineSingularDualPlural
Nominativehastagāmī hastagāminau hastagāminaḥ
Vocativehastagāmin hastagāminau hastagāminaḥ
Accusativehastagāminam hastagāminau hastagāminaḥ
Instrumentalhastagāminā hastagāmibhyām hastagāmibhiḥ
Dativehastagāmine hastagāmibhyām hastagāmibhyaḥ
Ablativehastagāminaḥ hastagāmibhyām hastagāmibhyaḥ
Genitivehastagāminaḥ hastagāminoḥ hastagāminām
Locativehastagāmini hastagāminoḥ hastagāmiṣu

Compound hastagāmi -

Adverb -hastagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria