Declension table of ?hastadvaya

Deva

NeuterSingularDualPlural
Nominativehastadvayam hastadvaye hastadvayāni
Vocativehastadvaya hastadvaye hastadvayāni
Accusativehastadvayam hastadvaye hastadvayāni
Instrumentalhastadvayena hastadvayābhyām hastadvayaiḥ
Dativehastadvayāya hastadvayābhyām hastadvayebhyaḥ
Ablativehastadvayāt hastadvayābhyām hastadvayebhyaḥ
Genitivehastadvayasya hastadvayayoḥ hastadvayānām
Locativehastadvaye hastadvayayoḥ hastadvayeṣu

Compound hastadvaya -

Adverb -hastadvayam -hastadvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria