Declension table of ?hastadoṣa

Deva

MasculineSingularDualPlural
Nominativehastadoṣaḥ hastadoṣau hastadoṣāḥ
Vocativehastadoṣa hastadoṣau hastadoṣāḥ
Accusativehastadoṣam hastadoṣau hastadoṣān
Instrumentalhastadoṣeṇa hastadoṣābhyām hastadoṣaiḥ hastadoṣebhiḥ
Dativehastadoṣāya hastadoṣābhyām hastadoṣebhyaḥ
Ablativehastadoṣāt hastadoṣābhyām hastadoṣebhyaḥ
Genitivehastadoṣasya hastadoṣayoḥ hastadoṣāṇām
Locativehastadoṣe hastadoṣayoḥ hastadoṣeṣu

Compound hastadoṣa -

Adverb -hastadoṣam -hastadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria