Declension table of ?hastadakṣiṇa

Deva

MasculineSingularDualPlural
Nominativehastadakṣiṇaḥ hastadakṣiṇau hastadakṣiṇāḥ
Vocativehastadakṣiṇa hastadakṣiṇau hastadakṣiṇāḥ
Accusativehastadakṣiṇam hastadakṣiṇau hastadakṣiṇān
Instrumentalhastadakṣiṇena hastadakṣiṇābhyām hastadakṣiṇaiḥ hastadakṣiṇebhiḥ
Dativehastadakṣiṇāya hastadakṣiṇābhyām hastadakṣiṇebhyaḥ
Ablativehastadakṣiṇāt hastadakṣiṇābhyām hastadakṣiṇebhyaḥ
Genitivehastadakṣiṇasya hastadakṣiṇayoḥ hastadakṣiṇānām
Locativehastadakṣiṇe hastadakṣiṇayoḥ hastadakṣiṇeṣu

Compound hastadakṣiṇa -

Adverb -hastadakṣiṇam -hastadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria