Declension table of ?hastacyuta

Deva

MasculineSingularDualPlural
Nominativehastacyutaḥ hastacyutau hastacyutāḥ
Vocativehastacyuta hastacyutau hastacyutāḥ
Accusativehastacyutam hastacyutau hastacyutān
Instrumentalhastacyutena hastacyutābhyām hastacyutaiḥ hastacyutebhiḥ
Dativehastacyutāya hastacyutābhyām hastacyutebhyaḥ
Ablativehastacyutāt hastacyutābhyām hastacyutebhyaḥ
Genitivehastacyutasya hastacyutayoḥ hastacyutānām
Locativehastacyute hastacyutayoḥ hastacyuteṣu

Compound hastacyuta -

Adverb -hastacyutam -hastacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria