Declension table of ?hastacāpalya

Deva

NeuterSingularDualPlural
Nominativehastacāpalyam hastacāpalye hastacāpalyāni
Vocativehastacāpalya hastacāpalye hastacāpalyāni
Accusativehastacāpalyam hastacāpalye hastacāpalyāni
Instrumentalhastacāpalyena hastacāpalyābhyām hastacāpalyaiḥ
Dativehastacāpalyāya hastacāpalyābhyām hastacāpalyebhyaḥ
Ablativehastacāpalyāt hastacāpalyābhyām hastacāpalyebhyaḥ
Genitivehastacāpalyasya hastacāpalyayoḥ hastacāpalyānām
Locativehastacāpalye hastacāpalyayoḥ hastacāpalyeṣu

Compound hastacāpalya -

Adverb -hastacāpalyam -hastacāpalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria