Declension table of ?hastabhraṣṭa

Deva

NeuterSingularDualPlural
Nominativehastabhraṣṭam hastabhraṣṭe hastabhraṣṭāni
Vocativehastabhraṣṭa hastabhraṣṭe hastabhraṣṭāni
Accusativehastabhraṣṭam hastabhraṣṭe hastabhraṣṭāni
Instrumentalhastabhraṣṭena hastabhraṣṭābhyām hastabhraṣṭaiḥ
Dativehastabhraṣṭāya hastabhraṣṭābhyām hastabhraṣṭebhyaḥ
Ablativehastabhraṣṭāt hastabhraṣṭābhyām hastabhraṣṭebhyaḥ
Genitivehastabhraṣṭasya hastabhraṣṭayoḥ hastabhraṣṭānām
Locativehastabhraṣṭe hastabhraṣṭayoḥ hastabhraṣṭeṣu

Compound hastabhraṣṭa -

Adverb -hastabhraṣṭam -hastabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria