Declension table of ?hastabhraṣṭa

Deva

MasculineSingularDualPlural
Nominativehastabhraṣṭaḥ hastabhraṣṭau hastabhraṣṭāḥ
Vocativehastabhraṣṭa hastabhraṣṭau hastabhraṣṭāḥ
Accusativehastabhraṣṭam hastabhraṣṭau hastabhraṣṭān
Instrumentalhastabhraṣṭena hastabhraṣṭābhyām hastabhraṣṭaiḥ hastabhraṣṭebhiḥ
Dativehastabhraṣṭāya hastabhraṣṭābhyām hastabhraṣṭebhyaḥ
Ablativehastabhraṣṭāt hastabhraṣṭābhyām hastabhraṣṭebhyaḥ
Genitivehastabhraṣṭasya hastabhraṣṭayoḥ hastabhraṣṭānām
Locativehastabhraṣṭe hastabhraṣṭayoḥ hastabhraṣṭeṣu

Compound hastabhraṣṭa -

Adverb -hastabhraṣṭam -hastabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria