Declension table of ?hastāñjali

Deva

MasculineSingularDualPlural
Nominativehastāñjaliḥ hastāñjalī hastāñjalayaḥ
Vocativehastāñjale hastāñjalī hastāñjalayaḥ
Accusativehastāñjalim hastāñjalī hastāñjalīn
Instrumentalhastāñjalinā hastāñjalibhyām hastāñjalibhiḥ
Dativehastāñjalaye hastāñjalibhyām hastāñjalibhyaḥ
Ablativehastāñjaleḥ hastāñjalibhyām hastāñjalibhyaḥ
Genitivehastāñjaleḥ hastāñjalyoḥ hastāñjalīnām
Locativehastāñjalau hastāñjalyoḥ hastāñjaliṣu

Compound hastāñjali -

Adverb -hastāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria