Declension table of ?hastāvalambana

Deva

NeuterSingularDualPlural
Nominativehastāvalambanam hastāvalambane hastāvalambanāni
Vocativehastāvalambana hastāvalambane hastāvalambanāni
Accusativehastāvalambanam hastāvalambane hastāvalambanāni
Instrumentalhastāvalambanena hastāvalambanābhyām hastāvalambanaiḥ
Dativehastāvalambanāya hastāvalambanābhyām hastāvalambanebhyaḥ
Ablativehastāvalambanāt hastāvalambanābhyām hastāvalambanebhyaḥ
Genitivehastāvalambanasya hastāvalambanayoḥ hastāvalambanānām
Locativehastāvalambane hastāvalambanayoḥ hastāvalambaneṣu

Compound hastāvalambana -

Adverb -hastāvalambanam -hastāvalambanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria