Declension table of ?hastāvalambā

Deva

FeminineSingularDualPlural
Nominativehastāvalambā hastāvalambe hastāvalambāḥ
Vocativehastāvalambe hastāvalambe hastāvalambāḥ
Accusativehastāvalambām hastāvalambe hastāvalambāḥ
Instrumentalhastāvalambayā hastāvalambābhyām hastāvalambābhiḥ
Dativehastāvalambāyai hastāvalambābhyām hastāvalambābhyaḥ
Ablativehastāvalambāyāḥ hastāvalambābhyām hastāvalambābhyaḥ
Genitivehastāvalambāyāḥ hastāvalambayoḥ hastāvalambānām
Locativehastāvalambāyām hastāvalambayoḥ hastāvalambāsu

Adverb -hastāvalambam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria