Declension table of ?hastāvalamba

Deva

MasculineSingularDualPlural
Nominativehastāvalambaḥ hastāvalambau hastāvalambāḥ
Vocativehastāvalamba hastāvalambau hastāvalambāḥ
Accusativehastāvalambam hastāvalambau hastāvalambān
Instrumentalhastāvalambena hastāvalambābhyām hastāvalambaiḥ hastāvalambebhiḥ
Dativehastāvalambāya hastāvalambābhyām hastāvalambebhyaḥ
Ablativehastāvalambāt hastāvalambābhyām hastāvalambebhyaḥ
Genitivehastāvalambasya hastāvalambayoḥ hastāvalambānām
Locativehastāvalambe hastāvalambayoḥ hastāvalambeṣu

Compound hastāvalamba -

Adverb -hastāvalambam -hastāvalambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria