Declension table of ?hastāvāpinī

Deva

FeminineSingularDualPlural
Nominativehastāvāpinī hastāvāpinyau hastāvāpinyaḥ
Vocativehastāvāpini hastāvāpinyau hastāvāpinyaḥ
Accusativehastāvāpinīm hastāvāpinyau hastāvāpinīḥ
Instrumentalhastāvāpinyā hastāvāpinībhyām hastāvāpinībhiḥ
Dativehastāvāpinyai hastāvāpinībhyām hastāvāpinībhyaḥ
Ablativehastāvāpinyāḥ hastāvāpinībhyām hastāvāpinībhyaḥ
Genitivehastāvāpinyāḥ hastāvāpinyoḥ hastāvāpinīnām
Locativehastāvāpinyām hastāvāpinyoḥ hastāvāpinīṣu

Compound hastāvāpini - hastāvāpinī -

Adverb -hastāvāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria