Declension table of ?hastāvāpa

Deva

MasculineSingularDualPlural
Nominativehastāvāpaḥ hastāvāpau hastāvāpāḥ
Vocativehastāvāpa hastāvāpau hastāvāpāḥ
Accusativehastāvāpam hastāvāpau hastāvāpān
Instrumentalhastāvāpena hastāvāpābhyām hastāvāpaiḥ hastāvāpebhiḥ
Dativehastāvāpāya hastāvāpābhyām hastāvāpebhyaḥ
Ablativehastāvāpāt hastāvāpābhyām hastāvāpebhyaḥ
Genitivehastāvāpasya hastāvāpayoḥ hastāvāpānām
Locativehastāvāpe hastāvāpayoḥ hastāvāpeṣu

Compound hastāvāpa -

Adverb -hastāvāpam -hastāvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria