Declension table of ?hastārūḍhā

Deva

FeminineSingularDualPlural
Nominativehastārūḍhā hastārūḍhe hastārūḍhāḥ
Vocativehastārūḍhe hastārūḍhe hastārūḍhāḥ
Accusativehastārūḍhām hastārūḍhe hastārūḍhāḥ
Instrumentalhastārūḍhayā hastārūḍhābhyām hastārūḍhābhiḥ
Dativehastārūḍhāyai hastārūḍhābhyām hastārūḍhābhyaḥ
Ablativehastārūḍhāyāḥ hastārūḍhābhyām hastārūḍhābhyaḥ
Genitivehastārūḍhāyāḥ hastārūḍhayoḥ hastārūḍhānām
Locativehastārūḍhāyām hastārūḍhayoḥ hastārūḍhāsu

Adverb -hastārūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria