Declension table of ?hastārūḍha

Deva

NeuterSingularDualPlural
Nominativehastārūḍham hastārūḍhe hastārūḍhāni
Vocativehastārūḍha hastārūḍhe hastārūḍhāni
Accusativehastārūḍham hastārūḍhe hastārūḍhāni
Instrumentalhastārūḍhena hastārūḍhābhyām hastārūḍhaiḥ
Dativehastārūḍhāya hastārūḍhābhyām hastārūḍhebhyaḥ
Ablativehastārūḍhāt hastārūḍhābhyām hastārūḍhebhyaḥ
Genitivehastārūḍhasya hastārūḍhayoḥ hastārūḍhānām
Locativehastārūḍhe hastārūḍhayoḥ hastārūḍheṣu

Compound hastārūḍha -

Adverb -hastārūḍham -hastārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria