Declension table of ?hastārūḍha

Deva

MasculineSingularDualPlural
Nominativehastārūḍhaḥ hastārūḍhau hastārūḍhāḥ
Vocativehastārūḍha hastārūḍhau hastārūḍhāḥ
Accusativehastārūḍham hastārūḍhau hastārūḍhān
Instrumentalhastārūḍhena hastārūḍhābhyām hastārūḍhaiḥ hastārūḍhebhiḥ
Dativehastārūḍhāya hastārūḍhābhyām hastārūḍhebhyaḥ
Ablativehastārūḍhāt hastārūḍhābhyām hastārūḍhebhyaḥ
Genitivehastārūḍhasya hastārūḍhayoḥ hastārūḍhānām
Locativehastārūḍhe hastārūḍhayoḥ hastārūḍheṣu

Compound hastārūḍha -

Adverb -hastārūḍham -hastārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria