Declension table of hastāmalakavedāntaprakaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hastāmalakavedāntaprakaraṇam | hastāmalakavedāntaprakaraṇe | hastāmalakavedāntaprakaraṇāni |
Vocative | hastāmalakavedāntaprakaraṇa | hastāmalakavedāntaprakaraṇe | hastāmalakavedāntaprakaraṇāni |
Accusative | hastāmalakavedāntaprakaraṇam | hastāmalakavedāntaprakaraṇe | hastāmalakavedāntaprakaraṇāni |
Instrumental | hastāmalakavedāntaprakaraṇena | hastāmalakavedāntaprakaraṇābhyām | hastāmalakavedāntaprakaraṇaiḥ |
Dative | hastāmalakavedāntaprakaraṇāya | hastāmalakavedāntaprakaraṇābhyām | hastāmalakavedāntaprakaraṇebhyaḥ |
Ablative | hastāmalakavedāntaprakaraṇāt | hastāmalakavedāntaprakaraṇābhyām | hastāmalakavedāntaprakaraṇebhyaḥ |
Genitive | hastāmalakavedāntaprakaraṇasya | hastāmalakavedāntaprakaraṇayoḥ | hastāmalakavedāntaprakaraṇānām |
Locative | hastāmalakavedāntaprakaraṇe | hastāmalakavedāntaprakaraṇayoḥ | hastāmalakavedāntaprakaraṇeṣu |