Declension table of ?hastāmalakabhāṣya

Deva

NeuterSingularDualPlural
Nominativehastāmalakabhāṣyam hastāmalakabhāṣye hastāmalakabhāṣyāṇi
Vocativehastāmalakabhāṣya hastāmalakabhāṣye hastāmalakabhāṣyāṇi
Accusativehastāmalakabhāṣyam hastāmalakabhāṣye hastāmalakabhāṣyāṇi
Instrumentalhastāmalakabhāṣyeṇa hastāmalakabhāṣyābhyām hastāmalakabhāṣyaiḥ
Dativehastāmalakabhāṣyāya hastāmalakabhāṣyābhyām hastāmalakabhāṣyebhyaḥ
Ablativehastāmalakabhāṣyāt hastāmalakabhāṣyābhyām hastāmalakabhāṣyebhyaḥ
Genitivehastāmalakabhāṣyasya hastāmalakabhāṣyayoḥ hastāmalakabhāṣyāṇām
Locativehastāmalakabhāṣye hastāmalakabhāṣyayoḥ hastāmalakabhāṣyeṣu

Compound hastāmalakabhāṣya -

Adverb -hastāmalakabhāṣyam -hastāmalakabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria