Declension table of ?hastākṣarā

Deva

FeminineSingularDualPlural
Nominativehastākṣarā hastākṣare hastākṣarāḥ
Vocativehastākṣare hastākṣare hastākṣarāḥ
Accusativehastākṣarām hastākṣare hastākṣarāḥ
Instrumentalhastākṣarayā hastākṣarābhyām hastākṣarābhiḥ
Dativehastākṣarāyai hastākṣarābhyām hastākṣarābhyaḥ
Ablativehastākṣarāyāḥ hastākṣarābhyām hastākṣarābhyaḥ
Genitivehastākṣarāyāḥ hastākṣarayoḥ hastākṣarāṇām
Locativehastākṣarāyām hastākṣarayoḥ hastākṣarāsu

Adverb -hastākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria