Declension table of ?hastākṣara

Deva

NeuterSingularDualPlural
Nominativehastākṣaram hastākṣare hastākṣarāṇi
Vocativehastākṣara hastākṣare hastākṣarāṇi
Accusativehastākṣaram hastākṣare hastākṣarāṇi
Instrumentalhastākṣareṇa hastākṣarābhyām hastākṣaraiḥ
Dativehastākṣarāya hastākṣarābhyām hastākṣarebhyaḥ
Ablativehastākṣarāt hastākṣarābhyām hastākṣarebhyaḥ
Genitivehastākṣarasya hastākṣarayoḥ hastākṣarāṇām
Locativehastākṣare hastākṣarayoḥ hastākṣareṣu

Compound hastākṣara -

Adverb -hastākṣaram -hastākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria