Declension table of ?hastākṣara

Deva

MasculineSingularDualPlural
Nominativehastākṣaraḥ hastākṣarau hastākṣarāḥ
Vocativehastākṣara hastākṣarau hastākṣarāḥ
Accusativehastākṣaram hastākṣarau hastākṣarān
Instrumentalhastākṣareṇa hastākṣarābhyām hastākṣaraiḥ hastākṣarebhiḥ
Dativehastākṣarāya hastākṣarābhyām hastākṣarebhyaḥ
Ablativehastākṣarāt hastākṣarābhyām hastākṣarebhyaḥ
Genitivehastākṣarasya hastākṣarayoḥ hastākṣarāṇām
Locativehastākṣare hastākṣarayoḥ hastākṣareṣu

Compound hastākṣara -

Adverb -hastākṣaram -hastākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria